नमस्कार विद्यार्थियों जैसा की Class 9th Sanskrit varshik Paper 2025 कक्षा 9वी संस्कृत वार्षिक पेपर 2025 लोक शिक्षण संचनालय मध्य प्रदेश बोर्ड भोपाल द्वारा वार्षिक परीक्षा कार्यक्रम 2025 के तहत दिनांक 7 फरवरी दिन शुक्रवार को कक्षा 9वी संस्कृत विषय का पेपर लिया जा रहा है प्रिय विद्यार्थियों आप सभी लगातार डिमांड करते रहते हैं पेपर किस प्रकार देखने के लिए मिलेगा आप सभी की डिमांड को देखते हुए कक्षा 9वी संस्कृत वार्षिक पेपर 2025 के लिए नमूना प्रश्न लेकर आ चुके हैं नमूना प्रश्न पत्र को देखकर आप सभी तैयारी कर सकते हैं वार्षिक परीक्षा के लिए बोर्ड पैटर्न पर आधारित यह नमूना प्रश्न पत्र आप सभी की तैयारी को और निश्चित ही आगे बढ़ाएगी और व्यवस्थित तरीके से बोर्ड पैटर्न पर आधारित तैयारी कैसे करनी है यह दिशा दिखाएगा
प्रिय विद्यार्थियों कक्षा 9वी संस्कृत वार्षिक पेपर 2025 के लिए नमूना प्रश्न पत्र के कुछ विशेष सैंपल
Class | 9th |
Subject | संस्कृत |
Board | लोक शिक्षण संचनालय मध्य प्रदेश बोर्ड भोपाल |
परीक्षा का प्रकार | वार्षिक परीक्षा 2025 |
प्रश्न पत्र का प्रकार | नमूना प्रश्न पत्र |
प्रश्न 11. रेखाङ्कितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत – (कोऽपि द्वे) ¼2½
(क) स्वर्णकाकं निवारयन्ती बालिका प्रार्थयत् ।
(ख) खलानाम् मैत्री आरम्भगुर्वी भवति
(ग) चटकः स्वकर्मणि व्यग्रः आसीत्
प्रश्न 12. अधोलिखितानि कथनानि ‘कः कं प्रति कथयति – (कोऽपि द्वे) ¼2½
(क) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष।
(ख) स्वामिन्! प्रत्यागता अहम्। आस्वादय प्रसादम्।
(ग) हा विधे! किमिदं मया कृतम्
प्रश्न 13. अधोलिखितानां वाक्यानां वाच्यपरिवर्तनं कुरुत – (कोऽपि द्वे) ¼2½
(क) सः हसति ।
(ख) छात्रेण पुस्तकं पठ्यते
(ग) मया गम्यते
प्रश्न 14. प्रश्नपत्रे समागतान् श्लोकात् विहाय स्वपाठ्यपुस्तकात् कण्ठस्थीकृतं
सुभाषितद्वयं लिखत ¼2½
प्रश्न 15. अशुद्धकारकसंशोधनं कुरुत – (कोऽपि द्वे) ¼2½
(क) श्री गणेशः नमः (ख) अहं विद्यालयः गच्छामि ।
(ग) वयं पठन्ति
प्रश्न 16. प्रदत्तशब्दैः पाठगतानि रिक्तस्थानानि पूरयत – (कोऽपि चत्वारः) ¼2½
(जन्तव:, रक्षितः, सरसा, वृत्तम्, वृद्धा, सिद्ध)
(क) वसन्ते लसन्तीह…………रसालाः ।
(ख) तस्मिन्नेव ग्रामे एका अपरा लुब्धा………….न्यवसत् ।
(ग) ………..यत्नेन संरक्षेद् ।
(घ) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति ………….।
(ङ) धर्मो रक्षति……… ।
(च) प्रयत्नेन किं न ……….. भवति
963 [512-02-A] Page 4 of 7
प्रश्न 17. अधोलिखितानां वाक्यानां कथाक्रम संयोजनं कुरुत- ¼2½
(क) सूर्यातपे तण्डुलान् खगेभ्यो रक्ष
(ख) पुरा कस्मिंश्चिद् ग्रामे एका निर्धना वृद्धा स्त्री न्यवसत् ।
(ग) नैतादृश: स्वर्णपक्षो रजतचज्चुः स्वर्णकाकस्तया पूर्वं दृष्टः
(घ) एको विचित्रः काकः समुड्डीय तामुपाजगाम ।
अथवा
(क) अहमस्मि तपोदत्तः ।
(ख) दिवसे मार्गभ्रान्तः सन्ध्यां यावद् यदि गृहमुपैति तदपि वरम्
(ग) तीव्रप्रवाहायां नद्यां मूढोऽयं सिकताभिः सेतुं निर्मातुं प्रयतते
(घ) बाल्ये पितृचरणैः क्लेश्यमानोऽपि विद्यां नाऽधीतवानस्मि ।
प्रश्न 18 . अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत- ¼3½
तस्मिन्नेव ग्रामे एका अपरा लुब्धा वृद्धा न्यवसत्। तस्या अपि एका पुत्री आसीत्। ईर्ष्यया सा तस्य स्वर्णकाकस्य रहस्यम् ज्ञातवती। सूर्यातपे तण्डुलान् निक्षिप्य तयापि स्वसुता रक्षार्थं नियुक्ता । तथैव स्वर्णपक्षः काकः तण्डुलान् भक्षयन् तामपि तत्रैवाकारयत्। प्रातस्तत्र गत्वा सा काकं निर्भर्त्सयन्ती प्रावोचत्-“भो नीचकाक! अहमागता, मह्यं तण्डुलमूल्यं प्रयच्छ।” काकोऽब्रवीत-“अहं त्वत्कृते सोपानम् अवतारयामि। तत्कथय स्वर्णमयं रजतमयं ताम्रमयं वा । ” गर्वितया बालिकया प्रोक्तम्- “स्वर्णमयेन सोपानेन अहम् आगच्छामि।” परं स्वर्णकाकस्तत्कृते ताम्रमयं सोपानमेव प्रायच्छत् । स्वर्णकाकस्तां भोजनमपि ताम्रभाजने एव अकारयत् ।
प्रश्न – (क) तस्मिन्नेव ग्रामे एका अपरा का न्यवसत् ?
(ख) सा स्वर्णकाकस्य किम् ज्ञातवती ?
(ग) सा काकं निर्भर्त्सयन्ती किं प्रावोचत् ?
प्रश्न 19. अधोलिखितं पद्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत- ¼3½
त्तं यत्नेन संरक्षेद् वित्तमेति च याति च ।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥
प्रश्न – (क) किं यत्नेन संरक्षेद् ?
(ख) किम् एति याति च ?
(ग) कस्मात् क्षीण: मानवः हतः ?
अथवा
सा तदा करुणा वाचो विलपन्ती सुदुःखिता।
वनस्पतिगतं गृध्रं ददर्शायतलोचना ।
963 [512-02-A] Page 5 of 7
प्रश्न – (क) का तदा करुणा वाचो विलपन्ती सुदुःखिता ?
(ख) आयतलोचना वनस्पतिगतं कं ददर्श ?
(ग) गृध्रं कुत्र गतं ददर्श ?
प्रश्न 20. अधोलिखितं नाट्यांशं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत- ¼3½
चन्दनः– अस्तु । गच्छ । सखिभिः सहधर्मयात्रया आनन्दिता च भव अहंसर्वमपि परिपालयिष्यामि । शिवास्ते सन्तु पन्थानः । चन्दनः – मल्लिका तु धर्मयात्रायै गता । अस्तु । दुग्धदोहनं कृत्वा ततः स्वप्रातराशस्य प्रबन्ध करिष्यामि (स्त्रीवेशं धृत्वा, दुग्धपात्रहस्तः नन्दिन्याः समीपं गच्छति) उमा-मातुलानि ! मातुलानि !
चन्दनः – उमे! अहं तु मातुलः । तव मातुलानि तु गङ्गास्नानार्थं काशीं गता अस्ति । कथय ! किं ते प्रियं करवाणि
उमा-मातुल! पितामहः कथयति, मासानन्तरम् अस्मत् गृहे महोत्सवः भविष्यति । तत्र त्रिशत- सेटकमितं दुग्धम् अपेक्षते एषा व्यवस्था भवद्भिः करणीया ।
प्रश्न – (क) काभिः सह धर्मयात्रया आनन्दिता च भव ?
(ख) शिवास्ते के सन्तु ?
(ग) दुग्धदोहनं कृत्वा ततः कस्य प्रबन्धं करिष्यामि
अथवा
आरुणिः – सौम्य ! अश्यमानस्य तेजसो यो ऽणिमा, स ऊर्ध्वः समुदीषति सा खलु वाग्भवति । वत्स ! उपदेशान्ते भूयोऽपि त्वां विज्ञापयितुमिच्छामि यत् अन्नमयं भवति मनः, आपोमयो भवति प्राणाः तेजोमयी च भवति वागिति । किञ्च यादृशमन्नादिकं ग्रणाति मानवस्तादृशमेव तस्य चित्तदिकं भवतीति मदुपदेशसारः। वत्स ! एतत्सर्वं हृदयेन अवधारय ।
प्रश्न- (क) अश्यमानस्य तेजसो योऽणिमा स कुत्र समुदीषति ?
(ख) सा खलु किं भवति ?
(ग) कदा भूयोऽपि त्वां विज्ञापयितुमिच्छामि ?
प्रश्न 21. अधोलिखितम् अपठितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- ¼4½
एकः काष्ठहारः काष्ठान्यानेतुं वनमगच्छत् तत्र सहसैव वृक्षध्वनिं श्रुत्वा तिष्ठति वृक्षः समीपस्थं कर्तितं वृक्षं दृष्ट्वा रुदन्निव वदति स्म, ह्यः, एकः काष्ठहारः काष्ठाय मम मित्रस्य शरीरमच्छिनत्। छेदनेनास्य शरीरे व्रणान् दृष्ट्वातीव दुःखितोऽहम्। काष्ठानि नीत्वा सः तु आपणं गतवान् परं न कोऽप्यस्त्यत्र योऽस्य व्रणानामुपचारं करोतु किमर्थं विस्मरन्ति जनाः यदस्माकं शरीरं न केवलं काष्ठविक्रयणाय एवास्ति अपितु वायो: शुद्धीकरणाय, कूहानाशनाय, आतपेन श्रान्तेभ्यः पथिकेभ्यः, पशुभ्यश्च छायाप्रदानाय, खगेभ्यः निवासा, व्याधितेभ्यः औषधये, बुभुक्षितेभ्यः फलप्रदानाय चाप्यस्ति । काष्ठविक्रयेण तु केवलमेकवारमेव एकस्यैव लाभः जायते परमनेन चिरकालपर्यन्तं विविधाः प्राणिनः निराश्रिताः भवन्ति । फलौषधीनां प्राप्तिरपि दुर्लभा भवति । एवमेव एकैकं कृत्वाऽस्माकं सर्वेषां कर्तनेन वसन्तादीनां ऋतूनां महत्वमपि विलुप्तं भविष्यति । इदं सर्वं श्रुत्वा खिन्नमनः काष्ठहारः वृक्षकर्तनात् विरम्य वृक्षारोपणम् आरब्धवान्
963 [512-02-A] Page 6 of 7
प्रश्न- (i) काष्ठहारः किं श्रुत्वा तिष्ठति ?
(ii) वृक्षस्य वार्तां श्रुत्वा काष्ठहारः कीदृशः अभवत् ?
(iii) काष्ठहारः काष्ठानि नीत्वा कुत्र गतवान् ?
(iv) वृक्षाः कस्य शुद्धीकरणाय भवन्ति ?
अथवा
गोदावरीतीरे विशालः शाल्मलीतरुः आसीत् । तत्र पक्षिणः निवसन्ति स्म। अथ कदाचित् रात्रौ कश्चिद् व्याधः तत्र तण्डुलान् विकीर्य जालं च विस्तीर्य प्रच्छन्नो भूत्वा स्थितश्चा। प्रातःकाले चित्रग्रीवनामा कपोतराजः सपरिवारः आकाशे तान् तण्डुलकणान् अपश्यत् । ततः कपोतराजः तण्डुललुब्धान् कपोतान् -“कुतोऽत्र निर्जने वने तण्डुलकणानां सम्भवः । भद्रमिदं न पश्यामि । संभवतः कोऽपि व्याधः अत्र भवेत् । सर्वथा अविचारितं कर्म न कर्तव्यम् ।” परं तस्य वचनं तिरस्कृत्य कश्चित् तरुणः कपोतः सदर्पमाह-आः । किमेवमुच्यते ।
वृद्धानां वचनं ग्राह्यमापत्काले ह्युपस्थिते ।
‘सर्वश्रेवं विचारेण भोजनेऽप्यप्रवर्तनम् ॥
एतदाकर्ण्य सर्वे कपोता: तत्र उपविष्टाः जाले च निबद्धाः अभवन् । यतो हि बहुश्रुता अपि लोभमोहिताः क्लिश्यन्ते ।
प्रश्न – (i) आपात्काले केषां वचनं ग्राह्यम् ?
(ii) विशालः शाल्मलीतरु: कुत्रासीत् ?
(iii) व्याधः कान् विकीर्य प्रच्छन्नो भूत्वा स्थितः ?
(iv) कपोतराजः कान् प्रत्याहः ?
प्रश्न 22. स्वस्य प्राचार्यस्य कृते अवकाशार्थम् एकं प्रार्थनापत्रं संस्कृतभाषायां लिखत ¼4½
अथवा
पुस्तकानि प्रेषयितुं प्रकाशकं प्रति एकं पत्रं संस्कृतभाषायां लिखत
प्रश्न 23. अधोलिखितेषु विषयेषु एकस्य विषये निबन्धं संस्कृतभाषायां लिखत- ¼4½
(क) महाकविः कालिदासः, (ख) पर्यावरणम्,
(ग) उत्सवः, (घ) सदाचारः ।
963 [512-02-A] Page 7 of 7
प्रिय विद्यार्थियों में उम्मीद कर रहा हूं कक्षा 9वी संस्कृत वार्षिक पेपर 2025 का नमूना प्रश्न पत्र आप सभी देख चुके होंगे अब आप सभी की लगातार डिमांड आती है कि कर संपूर्ण प्रश्न पत्र का सॉल्यूशन प्रोवाइड कर दें तो चलिए मैं आपको बताता हूं कैसे आपके संपूर्ण प्रश्न पत्र का सॉल्यूशन डाउनलोड करना है
कक्षा 9वी संस्कृत वार्षिक पेपर 2025 का नमूना प्रश्न पत्र के फुल सॉल्यूशन की PDF फाइल नीचे दी गई है 20 सेकेंड वेट करने के बाद लिंक एक्टिव हो जाएगी लिंक पर क्लिक करके संपूर्ण पीडीएफ डाउनलोड कर लीजिए